Caturtho'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

चतुर्थोऽधिकारः

caturtho'dhikāraḥ



cittotpādalakṣaṇe ślokaḥ |



mahotsāhā mahārambhā mahārthāya mahodayā|

cetanā bodhisattvānāṃ dvayārthā cittasaṃbhavaḥ||1||



cittotpādo'dhimokṣo'sau śuddhādhyāśayiko'paraḥ|

vaipākyo bhūmiṣu matastathāvaraṇavarjitaḥ||2||



karuṇāmūla iṣṭo'sau sadāsattvahitāśayaḥ|

dharmādhimokṣastajjñānaparyeṣṭyālambanastathā||3||



uttaracchandayāno'sau pratiṣṭhāśīlasaṃvṛtiḥ|

utthāpanā vipakṣasya paripantho 'dhivāsanā||4||



śubhavṛddhyanuśaṃso'bhau puṇyajñānamayaḥ sa hi|

sadāpāramitāyoganiryāṇaśca sa kathyate||5||



bhūmiparyavasāno'sau pratisvaṃ tatprayogataḥ|

vijñeyo bodhisattvānāṃ cittotpādaviniścayaḥ||6||



mitrabalād hetubalānmūlabalācchū tabalācchubhābhyāsāt|

adṛḍhadṛḍhodaya uktaścittotpādaḥ parākhyānāt||7||



sūpāsitasaṃbuddhe susaṃbhṛtajñānapuṇyasaṃbhāre|

dharmeṣu nirvikalpajñānaprasavātparamatāsya||8||



dharmeṣu ca satveṣu ca tatkṛtyeṣūttame ca buddhatve|

samacittopā[ttopa]lambhātprāmodyaviśiṣṭatā tasya||9||



janmaudāryaṃ tasminnutsāhaḥ śuddhirāśayasyāpi|

kauśalyaṃ pariśiṣṭe niryāṇaṃ caiva vijñeyam|| 10||



dharmādhimuktibījātpāramitāśreṣṭhamātṛto jātaḥ|

dhyānamaye sukhagarbhe karuṇā saṃvardhikā dhātrī||11||



audāryaṃ vijñeyaṃ praṇidhānamahādaśābhinirhārāt|

utsāho boddhavyo duṣkaradīghāghikākhedāt||12||



āsannabodhibodhāttadupāyajñānalābhataścāpi|

āśayaśuddhirjñeyā kauśalyaṃ tvanyabhūmigatam||13||



niryāṇaṃ vijñeyaṃ yathāvyavasthānamanasikāreṇa|

tatkalpanatājñānādavikalpanayā ca tasyaiva||14||



pṛthivīsama utpādaḥ kalyāṇasuvarṇasaṃnibhaścānyaḥ|

śuklanavacandrasadṛśo vahniprakhyo'parocchrāyaḥ [jñeyaḥ]||15||



bhūyo mahānidhānavadanyo ratnākaro yathaivānyaḥ|

sāgarasadṛśo jñeyo vajraprakhyo'calendranibhaḥ||16||



bhaiṣajyarājasadṛśo mahāsuhṛtsaṃnibho'paro jñeyaḥ|

cintāmaṇiprakāśo dinakarasadṛśo'paro jñeyaḥ||17||



gandharvamadhuraghoṣavadanyo rājopamo'paro jñeyaḥ|

koṣṭhāgāraprakhyo mahāpathasamastathaivānyaḥ||18||



yānasamo vijñeyo gandharvasamaśca vetasaga[cetasaḥ]prabhavaḥ|

ānandaśabdasadṛśo mahānadīśrota[srotaḥ]sadṛśaśca||19||



meghasadṛśaśca kathataścittotpādo jinātmajānāṃ hi|

tasmāttathā guṇāḍhyaṃ cittaṃ muditaiḥ samutpādyam||20||



parārthacittāttadupāyalābhato mahābhisaṃdhyarthasutatvadarśanāt|

mahārhacittodayavarjitā janāḥ śamaṃ gamiṣyanti vihāya tatsukham||21||



sahodayāccittavarasya dhīmataḥ susaṃvṛtaṃ cittamanantaduṣkṛtāt|

sukhena duḥkhena ca modate sadā śubhī kṛpāluśca vivardhana, dvayam||22||



yadānapekṣaḥ svaśarīrajīvite parārthamabhyeti paraṃ pariśramam|

paropaghātena tathāvidhaḥ kathaṃ sa duṣkṛte karmaṇi saṃpravatsyati||23||



māyopamānvīkṣya sa sarvadharmānudhānayātrāmiva copapattīḥ|

kleśācca duḥkhācca bibheti nāsau saṃpattikāle'tha vipattikāle||24||



svakā guṇāḥ sattvahitācca modaḥ saṃcintyajanmarddhivikurvitaṃ ca|

vibhūṣaṇaṃ bhojanamagrabhūmiḥ krīḍāratirnityakṛpātmakānām||25||



parārthamudyogavataḥ kṛpātmano hyavīcirapyeti yato'sya ramyatām|

kutaḥ punastrasyati tādṛśo bhavan parāśrayairduḥkhasamudbhavairbhave||26||



mahākṛpācāryasadoṣitātmanaḥ parasya duḥkhairupataptacetasaḥ|

parasya kṛtye samupasthite punaḥ paraiḥ samādāpanato'tilajjanā||27||



śirasi vinihitoccasatvabhāraḥ śithilagatirnahi śobhate'grasattvaḥ|

svaparavavidhabandhanātibaddhaḥ śataguṇamutsahamarhati prakartum||28||



|| mahāyānasūtrālaṃkāre cittotpādādhikāraścaturthaḥ||